如来藏佛学 • 谈师讲堂 • 广播录音 • 大悲咒
【1. 谈师讲堂 • 2.广播录音 • 3.观世音与大悲咒5讲 • 4.谈师诵大悲咒 • 1020304】
第四讲 谈师诵《大悲咒》
廣大圓滿無礙大悲心陀羅尼(大悲咒)
Mahā Karuṇā Dhāranī
(1)
納摩 哪打哪 達那雅雅 納摩 阿利雅 哇洛嘎爹 刷那雅
namo ratna trayāya namā āryā valokiteśvarāya
(皈依三寶,皈依聖觀自在)
(2)
波帝薩多雅 嗎哈薩多雅
bodhisattvāya mahāsattvāya
(菩薩,大菩薩)
(3)
嗎哈迦嚕尼嘎雅 唵 薩爾瓦 哪巴雅
mahākāruṇikaya oṃ sarva raviye
(大悲有情,皈依一切聖者)
(4)
蘇達納答沙 納摩 悉噶哪多
sudhanadasya namas kṛtvā
(妙法布施聖眾,皈依頂禮竟)
(5)
伊蒙 阿利雅 哇洛嘎爹 刷那雅 浪大哇
imam āryā valokiteśvarāya raṃdhava
(彼聖觀自在,持喜悅主)
(6)
納摩 納那艮地 些 嗎哈巴多沙咩
namo narakindi hriḥ mahāvatsvāme
(具足賢善隨順,彼寂靜持杵智慧者)
(7)
薩爾瓦 阿塔都 蘇奔 阿借央
sarva arthato śubhaṃ ajeyaṃ
(一切無貪妙淨,其為無比大菩薩)
(8)
薩爾瓦 薩多 納摩 巴薩多
sarva sat nama vaṣat
(其為大樂有情)
(9)
納摩 巴噶 瑪哇特都
namo vāka mavitato
(其為法王子,其為天人所親近者)
(10)
答也他 唵 阿哇洛格 洛嘎爹 卡囉爹 呃些
tadyathā oṃ avalikelokate krate e hriḥ
(即說咒曰:敬禮大悲觀自地,蓮花心)
(11)
嗎哈波帝薩多
mahābodhisattva
(大佛菩薩)
(26)
納摩 阿利雅 哇洛嘎爹 刷那雅 娑哈 唵 悉殿都 曼查拉 巴答雅 娑哈
namā āryāvalokiteśvarāya svāhā oṃ sidhyantu mantra padāya svāhā
(皈依聖觀世音,令我成就,真言圓滿)
《大悲咒》梵文对音
Mahā Karuṇā Dhāranī
namo ratna trayāya namā āryā valokiteśvarāya
bodhisattvāya mahāsattvāya
mahākāruṇikaya oṃ sarva raviye
sudhanadasya namas kṛtvā
imam āryā valokiteśvarāya raṃdhava
namo narakindi hriḥ mahāvatsvāme
sarva arthato śubhaṃ ajeyaṃ
sarva sat nama vaṣat
namo vāka mavitato
tadyathā oṃ avalikelokate krate e hriḥ
mahābodhisattva
sarva sarva mala mala mahima hrdayam
kuru kuru karmaṃ dhuru dhuru
vijayate mahāvijayate dhara dhara dhṛni
śvarāya cala cala mama vimal
muktele ehi ehi śina śina
ārṣaṃ prasari viśva vaśvaṃ prasaya
hulu hulu mara hulu hulu hriḥ sara sara siri siri suru suru
bodhiya bodhiya bodhaya bodhaya
maitreya narakindi dhṛṣṇina bhayamana svāhā
siddhāya svāhā mahāsiddhāya svāhā siddhayoge śvarāya svāhā
narakindi svāhā māhaṇara svāhā śira siṃhamukhāya svāhā
sarva mahā asiddhāya svāhā cakra asiddhāya svāhā
padma kastaya svāhā narakindi vagalāya svāhā
mavari śaṅkharāya svāhā namo ratna trayāya
namā āryāvalokiteśvarāya svāhā oṃ sidhyantu mantra padāya svāhā