如来藏佛学 • 谈师讲堂 • 广播录音 • 大悲咒
【1. 谈师讲堂 • 2.广播录音 • 3.观世音与大悲咒5讲 • 5.谈师诵观音咒 • 1020305】
第五讲 谈师诵《十一面观音大悲咒》
西藏密宗另外有一条大悲咒传,这条大悲咒就是《十一面观音的心咒》。
【国语音】纳摩 雅拉 杂尔雅 纳摩 阿利雅 嘎拉萨嘎拉
【梵文音】namo ratna trayāya namah ārya jnāna sāgara
呗鲁杂拉 呗鲁哈拉杂拉 打它 嘎打雅(打它 嘎打雅)
vairocana vyha rārāya tathāgatāya
阿哈哈地 萨母雅 萨布打雅
arhate samyaksambuddhāya
纳摩 萨哇拉 打它嘎它呗 阿哈哈帝呗 萨弥萨布大呗
namah sarva tathāgatebhyah arhatebhyah samyaksambuddhebhyah
纳摩 阿利雅 阿不喽 嘎爹 索那呀
namah ārya avalokiteśvarāya
波帝萨多雅 吗哈萨多雅 吗哈嘎鲁里嘎雅
bodhisanvāy mahāsattvāya mahākārunikāya
达雅他 嗡 大啦 大啦 的里 的里 督噜 督噜
tadyathā om dhara dhara dhiri dhiri dhuru dhuru
弥叽 弥叽 杂里 杂里 杂杂里 杂杂里
itte vaittee cale cale pracale pracale
古苏摸 古苏嘛嘛里 义里 弥里 几的 杂啦 嘛吧拉雅 索哈
kusume kusumavare ili mili citijvalam āpanāya svāhā